Shri Kali Sahasranama Stotram

Viniyoga



Om̃ asya śrīkālikāsahasranāmastōtramahāmantrasya
mahākālabhairava r̥ṣiḥ
anuṣṭup chandaḥ śmaśānakālikā dēvatā
mahākālikāprasādasiddhyarthē japē viniyōgaḥ ॥

          dhyānam ।



śavāruḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīm ।
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām ॥

muṇḍamālādharāṁ dēvīṁ lōlajjihvāṁ digambarām ।
ēvaṁ sañcintayētkālīṁ śmaśānālayavāsinīm ॥

          atha stōtram ।
।Om̃ krīṁ mahākālyai namaḥ ॥



Om̃ śmaśānakālikā kālī bhadrakālī kapālinī ।
m guhyakālī mahākālī kurukullāvirōdhinī ॥ 18॥

kālikā kālarātriśca mahākālanitambinī ।
kālabhairavabhāryā ca kulavartmaprakāśinī ॥ 19॥

kāmadā kāminī kāmyā kāmanīyasvabhāvinī ।
kastūrīrasanīlāṅgī kuñjarēśvaragāminī ॥ 20॥

kakāravarṇasarvāṅgī kāminī kāmasundarī ।
kāmārtā kāmarūpā ca kāmadhēnuḥ kalāvatī ॥ 21॥

kāntā kāmasvarūpā ca kāmākhyā kulapālinī ।
kulīnā kulavatyambā durgā durgārtināśinī ॥ 22॥

kaumārī kulajā kr̥ṣṇā kr̥ṣṇadēhā kr̥śōdarī ।
kr̥śāṅgī kuliśāṅgī ca krīṅkārī kamalā kalā ॥ 23॥

karālāsyā karālī ca kulakāntā'parājitā ।
ugrā cōgraprabhā dīptā vipracittā mahābalā ॥ 24॥

nīlā ghanā balākā ca mātrāmudrāpitā'sitā ।
brāmhī nārāyaṇī bhadrā subhadrā bhaktavatsalā ॥ 25॥

māhēśvarī ca cāmuṇḍā vārāhī nārasiṁhikā ।
vajrāṅgī vajrakaṅkālī nr̥muṇḍasragviṇī śivā ॥ 26॥

mālinī naramuṇḍālī galadraktavibhūṣaṇā ।
raktacandanasiktāṅgī sindūrāruṇamastakā ॥ 27॥

ghōrarūpā ghōradaṁṣṭrā ghōrāghōratarā śubhā ।
mahādaṁṣṭrā mahāmāyā sudatī yugadanturā ॥ 28॥

sulōcanā virūpākṣī viśālākṣī trilōcanā ।
śāradēnduprasannāsyā sphuratsmērāmbujēkṣaṇā ॥ 29॥

aṭṭahāsaprasannāsyā smēravaktrā subhāṣiṇī ।
prasannapadmavadanā smitāsyā priyabhāṣiṇi ॥ 30॥

kōṭarākṣī kulaśrēṣṭhā mahatī bahubhāṣiṇī ।
sumatiḥ kumatiścaṇḍā caṇḍamuṇḍātivēginī ॥ 31॥



pracaṇḍā caṇḍikā caṇḍī carcikā caṇḍavēginī ।
sukēśī muktakēśī ca dīrghakēśī mahatkacā ॥ 32॥

prētadēhā karṇapūrā prētapāṇisumēkhalā ।
prētāsanā priyaprētā prētabhūmikr̥tālayā ॥ 33॥

śmaśānavāsinī puṇyā puṇyadā kulapaṇḍitā ।
puṇyālayā puṇyadēhā puṇyaślōkī ca pāvanī ॥ 34॥

putrā pavitrā paramā purāpuṇyavibhūṣaṇā ।
puṇyanāmnī bhītiharā varadā khaḍgapāṇinī ॥ 35॥

nr̥muṇḍahastaśastā ca chinnamastā sunāsikā ।
dakṣiṇā śyāmalā śyāmā śāntā pīnōnnatastanī ॥ 36॥

digambarā ghōrarāvā sr̥kkāntā raktavāhinī ।
ghōrarāvā śivā khaḍgā viśaṅkā madanāturā ॥ 37॥

mattā pramattā pramadā sudhāsindhunivāsinī ।
atimattā mahāmattā sarvākarṣaṇakāriṇī ॥ 38॥

gītapriyā vādyaratā prētanr̥tyaparāyaṇā ।
caturbhujā daśabhujā aṣṭādaśabhujā tathā ॥ 39॥

kātyāyanī jaganmātā jagatī paramēśvarī ।
jagadbandhurjagaddhātrī jagadānandakāriṇī ॥ 40॥

janmamayī haimavatī mahāmāyā mahāmahā ।
nāgayajñōpavītāṅgī nāginī nāgaśāyinī ॥ 41॥

nāgakanyā dēvakanyā gandharvī kinnarēśvarī ।
mōharātrī mahārātrī dāruṇā bhāsurāmbarā ॥ 42॥

vidyādharī vasumatī yakṣiṇī yōginī jarā ।
rākṣasī ḍākinī vēdamayī vēdavibhūṣaṇā ॥ 43॥

śrutiḥ smr̥tirmahāvidyā guhyavidyā purātanī ।
cintyā'cintyā svadhā svāhā nidrā tandrā ca pārvatī ॥ 44॥

aparṇā niścalā lōlā sarvavidyā tapasvinī ।
gaṅgā kāśī śacī sītā satī satyaparāyaṇā ॥ 45॥

nītissunītissuruciḥ tuṣṭiḥ puṣṭirdhr̥tiḥ kṣamā ।
vāṇī buddhiḥ mahālakṣmī lakṣmī nīlasarasvatī ॥ 46॥

srōtasvatī sarasvatī mātaṅgī vijayā jayā ।
nadī sindhuḥ sarvamayī tārā śūnyanivāsinī ॥ 47॥

śuddhā taraṅgiṇī mēdhā lākinī bahurūpiṇī ।
sthūlā sūkṣmā sūkṣmatarā bhagavatyanurūpiṇī ॥ 48॥

paramāṇusvarūpā ca cidānandasvarūpiṇī ।
sadānandamayī satyā sarvānandasvarūpiṇī ॥ 49॥

sunandā nandinī stutyā stavanīyasvabhāvinī ।
raṅginī ṭaṅkinī citrā vicitrā citrarūpiṇī ॥ 50॥

padmā padmālayā padmamukhī padmavibhūṣaṇā ।
ḍākinī śākinī kṣāntā rākiṇī rudhirapriyā ॥ 51॥

bhrāntirbhavānī rudrāṇī mr̥ḍānī śatrumardinī ।
upēndrāṇī mahēndrāṇī jyōtsnā candrasvarūpiṇī ॥ 52॥

sūryātmikā rudrapatnī raudrī strī prakr̥tiḥ pumān ।
śaktirmuktirmatirmātā bhaktirmuktiḥ pativratā ॥ 53॥

sarvēśvarī sarvamātā śarvāṇī haravallabhā ।
sarvajñā siddhidā siddhā bhavyā bhāvyā bhayāpahā ॥ 54॥

kartrī hartrī pālayitrī śarvarī tāmasī dayā ।
tamisrā tāmasī sthāṇuḥ sthirā dhīrā tapasvinī ॥ 55॥

cārvaṅgī cañcalā lōlajihvā cārucaritriṇī ।
trapā trapāvatī lajjā vilajjā harayauvatī ॥ 56॥ var  hrī rajōvatī
satyavatī dharmaniṣṭhā śrēṣṭhā niṣṭhuravādinī ।
gariṣṭhā duṣṭasaṁhartrī viśiṣṭā śrēyasī ghr̥ṇā ॥ 57॥



bhīmā bhayānakā bhīmanādinī bhīḥ prabhāvatī ।
vāgīśvarī śrīryamunā yajñakartrī yajuḥpriyā ॥ 58॥

r̥ksāmātharvanilayā rāgiṇī śōbhanā surā । ?? śōbhanasvarā
kalakaṇṭhī kambukaṇṭhī vēṇuvīṇāparāyaṇā ॥ 59॥

vaṁśinī vaiṣṇavī svacchā dhātrī trijagadīśvarī ।
madhumatī kuṇḍalinī r̥ddhiḥ śuddhiḥ śucismitā ॥ 60॥

rambhōrvaśī ratī rāmā rōhiṇī rēvatī makhā ।
śaṅkhinī cakriṇī kr̥ṣṇā gadinī padminī tathā ॥ 61॥

śūlinī parighāstrā ca pāśinī śārṅgapāṇinī ।
pinākadhāriṇī dhūmrā surabhī vanamālinī ॥ 62॥

rathinī samaraprītā vēginī raṇapaṇḍitā ।
jaṭinī vajriṇī nīlā lāvaṇyāmbudacandrikā ॥ 63॥

balipriyā sadāpūjyā daityēndramathinī tathā ।
mahiṣāsurasaṁhartrī kāminī raktadantikā ॥ 64॥

raktapā rudhirāktāṅgī raktakharparadhāriṇī ।
raktapriyā māṁsarucirvāsavāsaktamānasā ॥ 65॥

galacchōṇitamuṇḍālī kaṇṭhamālāvibhūṣaṇā ।
śavāsanā citāntasthā mahēśī vr̥ṣavāhinī ॥ 66॥

vyāghratvagambarā cīnacailinī siṁhavāhinī ।
vāmadēvī mahādēvī gaurī sarvajñabhāminī ॥ 67॥

bālikā taruṇī vr̥ddhā vr̥ddhamātā jarāturā ।
subhrūrvilāsinī brahmavādinī brāhmaṇī satī ॥ 68॥

suptavatī citralēkhā lōpāmudrā surēśvarī ।
amōghā'rundhatī tīkṣṇā bhōgavatyanurāgiṇī ॥ 69॥

mandākinī mandahāsā jvālāmukhya'surāntakā । jvālāmukhī+asurāntakā
mānadā māninī mānyā mānanīyā madāturā ॥ 70॥

madirāmēdurōnmādā mēdhyā sādhyā prasādinī ।
sumadhyā'nantaguṇinī sarvalōkōttamōttamā ॥ 71॥



jayadā jitvarī jaitrī jayaśrīrjayaśālinī ।
sukhadā śubhadā satyā sabhāsaṅkṣōbhakāriṇī ॥ 72॥

śivadūtī bhūtimatī vibhūtirbhūṣaṇānanā ।
kaumārī kulajā kuntī kulastrī kulapālikā ॥ 73॥

kirtiryaśasvinī bhūṣā bhūṣṭhā bhūtapatipriyā ।
suguṇā nirguṇā'dhiṣṭhā niṣṭhā kāṣṭhā prakāśinī ॥ 74॥ var  pratiṣṭhitā
dhaniṣṭhā dhanadā dhānyā vasudhā suprakāśinī ।
urvī gurvī guruśrēṣṭhā ṣaḍguṇā triguṇātmikā ॥ 75॥

rājñāmājñā mahāprājñā suguṇā nirguṇātmikā ।
mahākulīnā niṣkāmā sakāmā kāmajīvanā ॥ 76॥

kāmadēvakalā rāmā'bhirāmā śivanartakī ।
cintāmaṇiḥ kalpalatā jāgratī dīnavatsalā ॥ 77॥

kārtikī kr̥ttikā kr̥tyā ayōdhyā viṣamā samā ।
sumantrā mantriṇī ghūrṇā hlādinī klēśanāśinī ॥ 78॥

trailōkyajananī hr̥ṣṭā nirmāṁsāmalarūpiṇī ।
taḍāganimnajaṭharā śuṣkamāṁsāsthimālinī ॥ 79॥

avantī madhurā hr̥dyā trailōkyāpāvanakṣamā ।
vyaktā'vyaktā'nēkamūrtī śārabhī bhīmanādinī ॥ 80॥

kṣēmaṅkarī śāṅkarī ca sarvasammōhakāriṇī ।
ūrddhvatējasvinī klinnā mahātējasvinī tathā ॥ 81॥

advaitā yōginī pūjyā surabhī sarvamaṅgalā ।
sarvapriyaṅkarī bhōgyā dhaninī piśitāśanā ॥ 82॥

bhayaṅkarī pāpaharā niṣkalaṅkā vaśaṅkarī ।
āśā tr̥ṣṇā candrakalā nidrāṇā vāyuvēginī ॥ 83॥



sahasrasūryasaṅkāśā candrakōṭisamaprabhā ।
niśumbhaśumbhasaṁhartrī raktabījavināśinī ॥ 84॥

madhukaiṭabhasaṁhartrī mahiṣāsuraghātinī ।
vahnimaṇḍalamadhyasthā sarvasattvapratiṣṭhitā ॥ 85॥

sarvācāravatī sarvadēvakanyādhidēvatā ।
dakṣakanyā dakṣayajñanāśinī durgatāriṇī ॥ 86॥

ijyā pūjyā vibhā bhūtiḥ satkīrtirbrahmacāriṇī ।
rambhōrūścaturā rākā jayantī varuṇā kuhūḥ ॥ 87॥

manasvinī dēvamātā yaśasyā brahmavādinī ।
siddhidā vr̥ddhidā vr̥ddhiḥ sarvādyā sarvadāyinī ॥ 88॥

ādhārarūpiṇī dhyēyā mūlādhāranivāsinī ।
ājñā prajñā pūrṇamanā candramukhyanukūlinī ॥ 89॥

vāvadūkā nimnanābhiḥ satyasandhā dr̥ḍhavratā ।
ānvīkṣikī daṇḍanītistrayī tridivasundarī ॥ 90॥

jvālinī jvalinī śailatanayā vindhyavāsinī ।
pratyayā khēcarī dhairyā turīyā vimalā''turā ॥ 91॥

pragalbhā vāruṇī kṣāmā darśinī visphuliṅginī ।
bhaktiḥ siddhiḥ sadāprāptiḥ prakāmyā mahimā'ṇimā ॥ 92॥

īkṣāsiddhirvaśitvā ca īśitvōrdhvanivāsinī ।
laghimā caiva sāvitrī gāyatrī bhuvanēśvarī ॥ 93॥

manōharā citā divyā dēvyudārā manōramā ।
piṅgalā kapilā jihvā rasajñā rasikā rasā ॥ 94॥

suṣumnēḍā yōgavatī gāndhārī navakāntakā ।
pāñcālī rukmiṇī rādhā rādhyā bhāmā ca rādhikā ॥ 95॥

amr̥tā tulasī vr̥ndā kaiṭabhī kapaṭēśvarī ।
ugracaṇḍēśvarī vīrajananī vīrasundarī ॥ 96॥

ugratārā yaśōdākhyā dēvakī dēvamānitā ।
nirañjanā citradēvī krōdhinī kuladīpikā ॥ 97॥

kularāgīśvarī jvālā mātrikā drāviṇī dravā ।
yōgiśvarī mahāmārī bhrāmarī bindurūpiṇī ॥ 98॥

dūtī prāṇēśvarī guptā bahulā ḍāmarī prabhā ।
kubjikā jñāninī jyēṣṭhā bhuśuṇḍī prakaṭākr̥tiḥ ॥ 99॥

drāviṇī gōpinī māyā kāmabījēśvarī priyā ।
śākambharī kōkanadā susatyā ca tilōttamā ॥ 100॥

amēyā vikramā krūrā samyakchīlā trivikramā ।
svastirhavyavahā prītirukmā dhūmrārciraṅgadā ॥ 101॥

tapinī tāpinī viśvabhōgadā dhāriṇī dharā ।
trikhaṇḍā rōdhinī vaśyā sakalā śabdarūpiṇī ॥ 102।
bījarupā mahāmudrā vaśinī yōgarūpiṇī ।
anaṅgakusumā'naṅgamēkhalā'naṅgarūpiṇī ॥ 103॥

anaṅgamadanā'naṅgarēkhā'naṅgakuśēśvarī ।
anaṅgamālinī kāmēśvarī sarvārthasādhikā ॥ 104॥

sarvatantramayī sarvamōdinyānandarūpiṇī ।
vajrēśvarī ca jayinī sarvaduḥkhakṣayaṅkarī ॥ 105॥ var  vrajēśvarī
ṣaḍaṅgayuvatī yōgēyuktā jvālāṁśumālinī ।
durāśayā durādhārā durjayā durgarūpiṇī ॥ 106॥

durantā duṣkr̥tiharā durdhyēyā duratikramā ।
haṁsēśvarī trilōkasthā śākambharyanurāgiṇī ॥ 107॥

trikōṇanilayā nityā paramāmr̥tarañjitā ।
mahāvidyēśvarī śvētā bhēruṇḍā kulasundarī ॥ 108॥

tvaritā bhaktisaṁyuktā bhaktivaśyā sanātanī ।
bhaktānandamayī bhaktabhāvitā bhaktaśaṅkarī ॥ 109॥

sarvasaundaryanilayā sarvasaubhāgyaśālinī ।
sarvasambhōgabhavanā sarvasaukhyānurūpiṇī ॥ 110॥

kumārīpūjanaratā kumārīvratacāriṇī ।
kumārībhaktisukhinī kumārīrūpadhāriṇī ॥ 111॥

kumārīpūjakaprītā kumārīprītidapriyā ।
kumārīsēvakāsaṅgā kumārīsēvakālayā ॥ 112॥

ānandabhairavī bālabhairavī baṭubhairavī ।
śmaśānabhairavī kālabhairavī purabhairavī ॥ 113॥

mahābhairavapatnī ca paramānandabhairavī ।
surānandabhairavī ca unmādānandabhairavī ॥ 114॥

yajñānandabhairavī ca tathā taruṇabhairavī ।
jñānānandabhairavī ca amr̥tānandabhairavī ॥ 115॥

mahābhayaṅkarī tīvrā tīvravēgā tarasvinī ।
tripurā paramēśānī sundarī purasundarī ॥ 116॥

tripurēśī pañcadaśī pañcamī puravāsinī ।
mahāsaptadaśī caiva ṣōḍaśī tripurēśvarī ॥ 117॥

mahāṅkuśasvarūpā ca mahācakrēśvarī tathā ।
navacakrēśvarī cakrēśvarī tripuramālinī ॥ 118॥

rājacakrēśvarī rājñī mahātripurasundarī ।
sindūrapūrarucirā śrīmattripurasundarī ॥ 119॥

sarvāṅgasundarī raktāraktavastrōttarīyakā ।
yavāyāvakasindūraraktacandanadhāriṇī ॥ 120॥

yavāyāvakasindūraraktacandanarūpadhr̥k ।
camarībālakuṭilanirmalaśyāmakēśinī ॥ 121॥

vajramauktikaratnāḍhyā kirīṭakuṇḍalōjjvalā ।
ratnakuṇḍalasaṁyuktā sphuradgaṇḍamanōramā ॥ 122॥

kuñjarēśvarakumbhōtthamuktārañjitanāsikā ।
muktāvidrumamāṇikyahārādyastanamaṇḍalā ॥ 123॥

sūryakāntēndukāntāḍhyā sparśāśmagalabhūṣaṇā ।
bījapūrasphuradbījadantapaṅktiranuttamā ॥ 124॥

kāmakōdaṇḍakābhugnabhrūkaṭākṣapravarṣiṇī । bhugna curved
mātaṅgakumbhavakṣōjā lasatkanakadakṣiṇā ॥ 125॥

manōjñaśaṣkulīkarṇā haṁsīgativiḍambinī ।
padmarāgāṅgadadyōtaddōścatuṣkaprakāśinī ॥ 126॥

karpūrāgarukastūrīkuṅkumadravalēpitā ।
vicitraratnapr̥thivīkalpaśākhitalasthitā ॥ 127॥

ratnadīpasphuradratnasiṁhāsananivāsinī ।
ṣaṭcakrabhēdanakarī paramānandarūpiṇī ॥ 128॥

sahasradalapadmāntā candramaṇḍalavartinī ।
brahmarupā śivakrōḍā nānāsukhavilāsinī ॥ 129॥

haraviṣṇuviriñcēndragrahanāyakasēvitā ।
śivā śaivā ca rudrāṇī tathaiva śivanādinī ॥ 130॥

mahādēvapriyā dēvī tathaivānaṅgamēkhalā ।
ḍākinī yōginī caiva tathōpayōginī matā ॥ 131॥

māhēśvarī vaiṣṇavī ca bhrāmarī śivarūpiṇī ।
alambusā bhōgavatī krōdharūpā sumēkhalā ॥ 132॥

gāndhārī hastijihvā ca iḍā caiva śubhaṅkarī ।
piṅgalā dakṣasūtrī ca suṣumnā caiva gāndhinī ॥ 133॥

bhagātmikā bhagādhārā bhagēśī bhagarūpiṇī ।
liṅgākhyā caiva kāmēśī tripurā bhairavī tathā ॥ 134॥

liṅgagītissugītiśca liṅgasthā liṅgarūpadhr̥k ।
liṅgamālā liṅgabhavā liṅgāliṅgā ca pāvakī ॥ 135॥

bhagavatī kauśikī ca prēmarūpā priyaṁvadā ।
gr̥dhrarūpī śivārūpā cakrēśī cakrarūpadhr̥k ॥ 136॥ ?? dr̥dhra
ātmayōnirbrahmayōnirjagadyōnirayōnijā ।
bhagarupā bhagasthātrī bhaginī bhagamālinī ॥ 137॥

bhagātmikā bhagādhārā rupiṇī bhagaśālinī ।
liṅgābhidhāyinī liṅgapriyā liṅganivāsinī ॥ 138॥

liṅgasthā liṅginī liṅgarupiṇī liṅgasundarī ।
liṅgagītirmahāprītirbhagagītirmahāsukhā ॥ 139॥

liṅganāmasadānandā bhaganāmasadāratiḥ ।
bhaganāmasadānandā liṅganāmasadāratiḥ ॥ 140॥

liṅgamālakarābhūṣā bhagamālāvibhūṣaṇā ।
bhagaliṅgāmr̥tavr̥tā bhagaliṅgāmr̥tātmikā ॥ 141॥

bhagaliṅgārcanapritā bhagaliṅgasvarūpiṇī ।
bhagaliṅgasvarūpā ca bhagaliṅgasukhāvahā ॥ 142॥

svayambhūkusumaprītā svayambhūkusumārcitā ।
svayambhūkusumaprāṇā svayambhūkusumōtthitā ॥ 143॥

svayambhūkusumasnātā svayambhūpuṣpatarpitā ।
svayambhūpuṣpaghaṭitā svayambhūpuṣpadhāriṇī ॥ 144॥

svayambhūpuṣpatilakā svayambhūpuṣpacarcitā ।
svayambhūpuṣpaniratā svayambhūkusumāgrahā ॥ 145॥

svayambhūpuṣpayajñēśā svayambhūkusumālikā । var  yajñāśā yajñāṅgā
svayambhūpuṣpanicitā svayambhūkusumārcitā ॥ 146॥ var  kusumapriyā
svayambhūkusumādānalālasōnmattamānasā ।
svayambhūkusumānandalaharī snigdhadēhinī ॥ 147॥

svayambhūkusumādhārā svayambhūkusumākulā ।
svayambhūpuṣpanilayā svayambhūpuṣpavāsinī ॥ 148॥

svayambhūkusumāsnigdhā svayambhūkusumātmikā ।
svayambhūpuṣpakariṇī svayambhūpuṣpamālikā ॥ 149॥

svayambhūkusumanyāsā svayambhūkusumaprabhā ।
svayambhūkusumajñānā svayambhūpuṣpabhōginī ॥ 150॥

svayambhūkusumōllāsā svayambhūpuṣpavarṣiṇī ।
svayambhūkusumānandā svayambhūpuṣpapuṣpiṇī ॥ 151॥

svayambhūkusumōtsāhā svayambhūpuṣparūpiṇī ।
svayambhūkusumōnmādā svayambhūpuṣpasundarī ॥ 152॥

svayambhūkusumārādhyā svayambhūkusumōdbhavā ।
svayambhūkusumāvyagrā svayambhūpuṣpapūrṇitā ॥ 153॥

svayambhūpūjakaprājñā svayambhūhōtr̥mātrikā ।
svayambhūdātr̥rakṣitrī svayambhūbhaktabhāvikā ॥ 154॥

svayambhūkusumaprītā svayambhūpūjakapriyā ।
svayambhūvandakādhārā svayambhūnindakāntakā ॥ 155॥

svayambhūpradasarvasvā svayambhūpradaputriṇī ।
svayambhūpradasasmērā svayambhūtaśarīriṇī ॥ 156॥

sarvalōkōdbhavaprītā sarvakālōdbhavātmikā ।
sarvakālōdbhavōdbhāvā sarvakālōdbhavōdbhavā ॥ 157॥

kundapuṣpasamāprītiḥ kundapuṣpasamāratiḥ ।
kundagōlōdbhavaprītā kundagōlōdbhavātmikā ॥ 158॥

svayambhūrvā śivā śaktā pāvinī lōkapāvinī ।
kīrtiryaśasvinī mēdhā vimēdhā surasundarī ॥ 159॥

aśvinī kr̥ttikā puṣyā tējasvī candramaṇḍalā ।
sūkṣmā sūkṣmapradā sūkṣmāsūkṣmabhayavināśinī ॥ 160॥


varadā'bhayadā caiva muktibandhavināśinī ।
kāmukī kāmadā kṣāntā kāmākhyā kulasundarī ॥ 161॥

sukhadā duḥkhadā mōkṣā mōkṣadārthaprakāśinī ।
duṣṭāduṣṭamatī caiva sarvakāryavināśinī ॥ 162॥

śukradhārā śukrarūpā śukrasindhunivāsinī ।
śukrālayā śukrabhōgā śukrapūjā sadāratiḥ ॥ 163॥

śukrapūjyā śukrahōmasantuṣṭā śukravatsalā ।
śukramūrtiḥ śukradēhā śukrapūjakaputriṇī ॥ 164॥

śukrasthā śukriṇī śukrasaṁspr̥hā śukrasundarī ।
śukrasnātā śukrakarī śukrasēvyātiśukriṇī ॥ 165॥

mahāśukrā śukrabhavā śukravr̥ṣṭividhāyinī ।
śukrābhidhēyā śukrārhā śukravandakavanditā ॥ 166॥

śukrānandakarī śukrasadānandavidhāyinī ।
śukrōtsāhā sadāśukrapūrṇā śukramanōramā ॥ 167॥



śukrapūjakasarvasthā śukranindakanāśinī ।
śukrātmikā śukrasampacchukrākarṣaṇakāriṇī ॥ 168॥

raktāśayā raktabhōgā raktapūjāsadāratiḥ ।
raktapūjyā raktahōmā raktasthā raktavatsalā ॥ 169॥

raktapūrṇā raktadēhā raktapūjakaputriṇī ।
raktākhyā raktinī raktasaṁspr̥hā raktasundarī ॥ 170॥

raktābhidēhā raktārhā raktavandakavanditā ।
mahāraktā raktabhavā raktavr̥ṣṭividhāyinī ॥ 171॥

raktasnātā raktaprītā raktasēvyātiraktinī ।
raktānandakarī raktasadānandavidhāyinī ॥ 172॥

raktāraktā raktapūrṇā raktasēvyakṣiṇīramā । var  raktasēvyā manōramā
raktasēvakasarvasvā raktanindakanāśinī ॥ 173॥

raktātmikā raktarūpā raktākarṣaṇakāriṇī ।
raktōtsāhā raktavyagrā raktapānaparāyaṇā ॥ 174॥ var  raktōtsāhā raktāḍhyā 
śōṇitānandajananī kallōlasnigdharūpiṇī ।
sādhakāntargatā dēvī pārvatī pāpanāśinī ॥ 175॥

sādhūnāṁ hr̥disaṁsthātrī sādhakānandakāriṇī ।
sādhakānāṁ ca jananī sādhakapriyakāriṇī ॥ 176॥

sādhakapracurānandasampattisukhadāyinī ।
sādhakā sādhakaprāṇā sādhakāsaktamānasā ॥ 177॥ var  śāradā
sādhakōttamasarvasvāsādhakā bhaktaraktapā । var  bhaktavatsalā
sādhakānandasantōṣā sādhakārivināśinī ॥ 178॥

ātmavidyā brahmavidyā parabrahmakuṭumbinī ।
trikūṭasthā pañcakūṭā sarvakūṭaśarīriṇī ॥ 179॥

sarvavarṇamayī varṇajapamālāvidhāyinī ।
iti śrīkālikānāmnāṁ sahasraṁ śivabhāṣitam ॥ 180॥



Comments

Popular posts from this blog

The True Identity of YAHWEH: A Shocking Revelation

Vishnumaya Swami - The story

The Vedas refer to not 33 crore Devatas but 33 types